B 314-33 Daśakumāracarita
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 314/33
Title: Daśakumāracarita
Dimensions: 24.8 x 10.8 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/704
Remarks:
Reel No. B 314-33 MTM Inventory No.: 16795
Title Daśakumāracarita
Author Daṇḍī
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 24.5 x 10.5 cm
Folios 16
Lines per Folio 9
Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 4/704a
Manuscript Features
upasaṃjaniṣyamāṇanimitto pavādaḥ upasaṃjātanimittam utsargaṃ bādhate
parasparānvitatve sati bhinnārthopasthitiviṣayajanakatvaṃ vyapekṣā
This text runs from the very beginning up to the beginning of the Tṛtīyocchvāsa.
Excerpts
Beginning
(dapapa oṃ) namaḥ
brahmāṇḍacchatradaṇḍaḥ śatadhṛtibhavanāmbhoruho nāladaṇḍaḥ kṣoṇīnaukūpadaṇḍaḥ kṣaradamara(2)saritpadikāketudaṇḍaḥ (!)
jyotiścakrākṣadaṇḍas tribhuvanavijayastambhadarojaṃ(!) ghridaṇḍaḥ
śreyas traivikra(3)mas te vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ || 1 ||
asti samastanagarīnikaṣāyamānā (!) śaśvadagaṇyapa(4)ṇya⟨paṇya⟩vistāritamaṇigaṇādivastuvyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūtā puṣpa(5)purī nāma nagarī | (fol. 1v1–5)
End
deva bhavaccaraṇakamalasevābhi(7)lāṣībhūto haṃ bhramann ekasyāṃ vanāvanau pipāsākulo latāparivṛtaṃ śītalaṃ nadasalilaṃ pi(8)bann ujvalākāraṃ (!) ratnaṃ tatraikam adrākṣaṃ || tad ādāya gatvā kaṃcanādhvānam aṃbaramaṇer atyuṣṇatayā (9) gaṃtum akṣamo vane sminn eva kim api devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthavi/// (fol. 16v6–9)
Colophon
(fol.)
Microfilm Details
Reel No. B 314/33a
Date of Filming 07-07-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 16-03-2006
Bibliography