B 314-33 Daśakumāracarita

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 314/33
Title: Daśakumāracarita
Dimensions: 24.8 x 10.8 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/704
Remarks:


Reel No. B 314-33 MTM Inventory No.: 16795

Title Daśakumāracarita

Author Daṇḍī

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.5 x 10.5 cm

Folios 16

Lines per Folio 9

Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/704a

Manuscript Features

upasaṃjaniṣyamāṇanimitto pavādaḥ upasaṃjātanimittam utsargaṃ bādhate

parasparānvitatve sati bhinnārthopasthitiviṣayajanakatvaṃ vyapekṣā

This text runs from the very beginning up to the beginning of the Tṛtīyocchvāsa.

Excerpts

Beginning

(dapapa oṃ) namaḥ

brahmāṇḍacchatradaṇḍaḥ śatadhṛtibhavanāmbhoruho nāladaṇḍaḥ kṣoṇīnaukūpadaṇḍaḥ kṣaradamara(2)saritpadikāketudaṇḍaḥ (!)

jyotiścakrākṣadaṇḍas tribhuvanavijayastambhadarojaṃ(!) ghridaṇḍaḥ

śreyas traivikra(3)mas te vitaratu vibudhadveṣiṇāṃ kāladaṇḍaḥ || 1 ||

asti samastanagarīnikaṣāyamānā (!) śaśvadagaṇyapa(4)ṇya⟨paṇya⟩vistāritamaṇigaṇādivastuvyākhyātaratnākaramāhātmyā magadhadeśaśekharībhūtā puṣpa(5)purī nāma nagarī | (fol. 1v1–5)

End

deva bhavaccaraṇakamalasevābhi(7)lāṣībhūto haṃ bhramann ekasyāṃ vanāvanau pipāsākulo latāparivṛtaṃ śītalaṃ nadasalilaṃ pi(8)bann ujvalākāraṃ (!) ratnaṃ tatraikam adrākṣaṃ || tad ādāya gatvā kaṃcanādhvānam aṃbaramaṇer atyuṣṇatayā (9) gaṃtum akṣamo vane sminn eva kim api devatāyatanaṃ praviṣṭo dīnānanaṃ bahutanayasametaṃ sthavi/// (fol. 16v6–9)

Colophon

(fol.)

Microfilm Details

Reel No. B 314/33a

Date of Filming 07-07-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 16-03-2006

Bibliography